Translate

Thursday, June 27, 2019

स्मृति सिद्दी (घ्णापका सिद्दि विद्यार्थी केलिये)

श्लोकं।। श्रि दत्तं नारदं व्यासं शुकं च पवनात्मजम्।
कार्य वीर्यांच गोरक्षं सप्तैते स्मृति गामिनः।
बुद्धिर्बलं यशो धैर्यं निर्भयत्व आरोगिता।
अजाद्यं वाक्पटुत्वं च हनुमान् मम देहि भो।।
(उपरि श्लोक रोज 108 बार पाठ करेतो विद्यार्थी केलीये स्मृति बड जायेगी)

No comments: